The Sanskrit Reader Companion

Show Summary of Solutions

Input: sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaś cana

Sentence: सर्वः सर्वम् न जानाति सर्वज्ञः नास्ति कः चन
सर्वः सर्वम् जानाति सर्व ज्ञः अस्ति कः चन



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria