The Sanskrit Reader Companion

Show Summary of Solutions

Input: saṅgāt sañjāyate kāmaḥ kāmāt krodho 'bhijāyate

Sentence: सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते
सङ्ग अत् सन् जायते कामः कामात् क्रोधः अभिजायते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria