The Sanskrit Reader Companion

Show Summary of Solutions

Input: prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī

Sentence: प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी
प्रययुः पुरुष व्याघ्राः हिडिम्बा एव राक्षसी



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria