The Sanskrit Reader Companion

Show Summary of Solutions

Input: na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā

Sentence: न रूपम् अस्येह तथोपलभ्यते नान्तः न चादिः न च सम्प्रतिष्ठा
रूपम् असि एह तथा उपलभ्यते अन्तः आदिः सम्प्रतिष्ठा



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria