The Sanskrit Reader Companion

Show Summary of Solutions

Input: sārohās turagāḥ petur mathitāḥ pārthamārgaṇaiḥ

Sentence: सारोहास् तुरगाः पेतुः मथिताः पार्थमार्गणैः
सा आरोहाः तुरगाः पेतुः मथिताः पार्थ मार्गणैः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria