The Sanskrit Reader Companion

Show Summary of Solutions

Input: sa hastinevābhihato gajendraḥ pragṛhya bhallān niśitān niṣaṅgāt

Sentence: स हस्तिनेवाभिहतः गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात्
हस्तिने वा अभिहतः गज इन्द्रः प्रगृह्य भल्ल अत् निशितान् निषङ्गात्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria