The Sanskrit Reader Companion

Show Summary of Solutions

Input: tathety āha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ

Sentence: तथेत्याह अर्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः
तथा एत्य अह अर्जुनः सव्य साची निशा अवि अपाये भविता विमर्दः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria