Sanskrit Segmenter Summary
Input:
उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते
Chunks:
upanīya tu yaḥ śiṣyam vedam adhyāpayet dvijaḥ sakalpam sarahasyam ca tam ācāryam pracakṣate
✓
Undo
✓
SH Selection
✓
UoH Analysis
u
p
a
n
ī
y
a
t
u
y
a
ḥ
ś
i
ṣ
y
a
m
v
e
d
a
m
a
dh
y
ā
p
a
y
e
t
d
v
i
j
a
ḥ
s
a
k
a
l
p
a
m
s
a
r
a
h
a
s
y
a
m
c
a
t
a
m
ā
c
ā
r
y
a
m
p
r
a
c
a
k
ṣ
a
t
e
upanīya
✓
tu
✓
yaḥ
✓
śiṣyam
✓
vedam
✓
adhyāpayet
✓
dvijaḥ
✓
sa
✓
kalpam
✓
sa
✓
rahasyam
✓
ca
✓
tam
✓
ācāryam
✓
pracakṣate
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024