Sanskrit Segmenter Summary


Input: येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति स शब्दः
Chunks: yenoccāritena sāsnālāṅgūlakakudakhuraviṣāṇinām sampratyayaḥ bhavati sa śabdaḥ
SH SelectionUoH Analysis

yenoccāritena sāsnālāgūlakakudakhuraviāinām sampratyaya bhavati sa śabda 
yena
sāsnā
lāṅgūla
kakuda
khura
viṣāṇinām
sampratyayaḥ
bhavati
sa
śabdaḥ
uccāritena



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria