Sanskrit Segmenter Summary


Input: यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्यैवम् हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति
Chunks: yathā kharaścandanabhāravāhī bhārasya vettā_na tu candanasyaivam hi śāstrāṇi bahūnyadhītya cārtheṣu mūḍhāḥ kharavadvahanti
SH SelectionUoH Analysis

yathā kharaścandanabhāravāhī bhārasya vettā_na tu candanasyaivam hi śāstrāi bahūnyadhītya cārtheu mūḍhā kharavadvahanti 
yathā
kharaḥ
candana
bhāra
vāhī
bhārasya
vettā
na
tu
candanasya
hi
śāstrāṇi
bahūni
adhītya
ca
mūḍhāḥ
kharavat
vahanti
evam
artheṣu



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria