Sanskrit Segmenter Summary


Input: पुराणमित्येव न साधु सर्वम् न चापि काव्यम् नवमित्यवद्यम् सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः
Chunks: purāṇamityeva na sādhu sarvam na cāpi kāvyam navamityavadyam santaḥ parīkṣyānyataradbhajante mūḍhaḥ parapratyayaneyabuddhiḥ
SH SelectionUoH Analysis

purāamityeva na sādhu sarvam na cāpi kāvyam navamityavadyam santa parīkyānyataradbhajante mūḍha parapratyayaneyabuddhi 
purāṇam
iti
eva
na
sādhu
sarvam
na
ca
kāvyam
navamityavadyam
santaḥ
parīkṣya
bhajante
mūḍhaḥ
para
pratyaya
neya
buddhiḥ
api
anyatarat



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria