Sanskrit Segmenter Summary


Input: पञ्चगुञ्जाप्रमाणम् तु माष इत्यभिधीयते माषैः षोडशभिः कर्षः पलम् कर्षचतुष्टयम् इति कर्षलक्षणम्
Chunks: pañcaguñjāpramāṇam tu māṣa_ityabhidhīyate māṣaiḥ ṣoḍaśabhiḥ karṣaḥ palam karṣacatuṣṭayam iti karṣalakṣaṇam
SH SelectionsUoH Analysis

pañcaguñjāpramāam tu māa_ityabhidhīyate māai oaśabhi kara palam karacatuayam iti karalakaam 
pañca
guñjā
pramāṇam
tu
māṣaḥ
iti
abhidhīyate
māṣaiḥ
ṣoḍaśabhiḥ
karṣaḥ
palam
karṣa
catuṣṭayam
iti
karṣa
lakṣaṇam
apramāṇam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria