Sanskrit Segmenter Summary


Input: ओम् यश्छन्दसामृषभः विश्वरूपः छन्दोभ्योऽध्यमृतात्सम्बभूव स मेन्द्रः मेधया स्पृणोतु अमृतस्य देवधारणः भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुतम् ब्रह्मणः कोशोऽसि मेधयाऽपिहितः श्रुतम् मे गोपाय ओम् शान्तिः शान्तिः शान्तिः
Chunks: om yaśchandasāmṛṣabhaḥ viśvarūpaḥ chandobhyo'dhyamṛtātsambabhūva sa mendraḥ medhayā spṛṇotu amṛtasya devadhāraṇaḥ bhūyāsam śarīram me vicarṣaṇam jihvā_me madhumattamā karṇābhyām bhūriviśrutam brahmaṇaḥ kośo'si medhayā'pihitaḥ śrutam me gopāya_om śāntiḥ śāntiḥ śāntiḥ
SH SelectionUoH Analysis

om yaśchandasāmabha viśvarūpa chandobhyo'dhyamtātsambabhūva sa mendra medhayā spotu amtasya devadhāraa bhūyāsam śarīram me vicaraam jihvā_me madhumattamā karābhyām bhūriviśrutam brahmaa kośo'si medhayā'pihita śrutam me gopāya_om śānti śānti śānti 
om
yaḥ
chandasām
ṛṣabhaḥ
viśva
rūpaḥ
chandobhyo'dhyamṛtātsambabhūva
sa
medhayā
spṛṇotu
amṛtasya
deva
dhāraṇaḥ
bhūyāsam
śarīram
me
vicarṣaṇam
jihvā
me
madhumattamā
karṇābhyām
bhūri
viśrutam
brahmaṇaḥ
kośaḥ
medhayā
apihitaḥ
śrutam
me
gopāya_om
śāntiḥ
śāntiḥ
śāntiḥ
indraḥ
asi



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria