Sanskrit Segmenter Summary


Input: लोभश्चेदगुणेन किम् पिशुनता यद्यस्ति किम् पातकैः सत्यम् चेत्तपसा च किम् शुचि मनः यद्यस्ति तीर्थेन किम् सौजन्यम् यदि किम् निजैः स्वमहिमा यद्यस्ति किम् मण्डनैः सद्विद्या यदि किम् धनैरपयशः यद्यस्ति किम् मृत्युना
Chunks: lobhaścedaguṇena kim piśunatā_yadyasti kim pātakaiḥ satyam cettapasā ca kim śuci manaḥ yadyasti tīrthena kim saujanyam yadi kim nijaiḥ svamahimā_yadyasti kim maṇḍanaiḥ sadvidyā_yadi kim dhanairapayaśaḥ yadyasti kim mṛtyunā
SH SelectionUoH Analysis

lobhaścedaguena kim piśunatā_yadyasti kim pātakai satyam cettapasā ca kim śuci mana yadyasti tīrthena kim saujanyam yadi kim nijai svamahimā_yadyasti kim maanai sadvidyā_yadi kim dhanairapayaśa yadyasti kim mtyunā 
lobhaścedaguṇena
kim
piśunatā
yadi
asti
kim
pātakaiḥ
satyam
cet
tapasā
ca
kim
śuci
manaḥ
yadi
asti
tīrthena
kim
saujanyam
yadi
kim
nijaiḥ
sva
mahimā
yadi
asti
kim
maṇḍanaiḥ
sat
vidyā
yadi
kim
dhanaiḥ
apayaśaḥ
yadi
asti
kim
mṛtyunā



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria