Sanskrit Segmenter Summary


Input: काष्ठात् अग्निः जायते मथ्यमानाद्भूमिस्तोयम् खन्यमाना ददाति सोत्साहानाम् नास्त्यसाध्याम् नाराणाम् मार्गारब्धाः सर्वयत्नाः फलन्ति
Chunks: kāṣṭhāt agniḥ jāyate mathyamānādbhūmistoyam khanyamānā_dadāti sotsāhānām nāstyasādhyām nārāṇām mārgārabdhāḥ sarvayatnāḥ phalanti
SH SelectionUoH Analysis

kāṭhāt agni jāyate mathyamānādbhūmistoyam khanyamānā_dadāti sotsāhānām nāstyasādhyām nārāām mārgārabdhā sarvayatnā phalanti 
kāṣṭhāt
agniḥ
jāyate
mathyamānāt
bhūmiḥ
toyam
khanyamānā
dadāti
sotsāhānām
nāstyasādhyām
nārāṇām
mārga
sarva
yatnāḥ
phalanti
ārabdhāḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria