Sanskrit Segmenter Summary


Input: एकम् हन्यान्न वा हन्यादिषुः क्षिप्तः धनुष्मता प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि
Chunks: ekam hanyānna vā_hanyādiṣuḥ kṣiptaḥ dhanuṣmatā prājñena tu matiḥ kṣiptā_hanyādgarbhagatānapi
SH SelectionUoH Analysis

ekam hanyānna vā_hanyādiu kipta dhanumatā prājñena tu mati kiptā_hanyādgarbhagatānapi 
ekam
hanyāt
na
hanyāt
iṣuḥ
kṣiptaḥ
dhanuṣmatā
prājñena
tu
matiḥ
kṣiptā
hanyāt
garbha
gatān
api



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria