Sanskrit Segmenter Summary


Input: भकारः कुम्भकर्णेऽस्ति भकारोऽस्ति विभीषणे तस्मात् राक्षसराजोऽयम् राभणः न तु रावणः
Chunks: bhakāraḥ kumbhakarṇe'sti bhakāro'sti vibhīṣaṇe tasmāt rākṣasarājo'yam rābhaṇaḥ na tu rāvaṇaḥ
SH SelectionUoH Analysis

bhakāra kumbhakare'sti bhakāro'sti vibhīae tasmāt rākasarājo'yam rābhaa na tu rāvaa 
bhakāraḥ
kumbha
karṇe
asti
bhakāraḥ
vibhīṣaṇe
tasmāt
rākṣasa
rājaḥ
rābhaṇaḥ
na
tu
rāvaṇaḥ
asti
ayam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria