Sanskrit Segmenter Summary


Input: अनन्तपारम् किल शब्दशास्त्रम् स्वल्पम् तथायुर्बहवश्च विघ्नाः सारम् ततः ग्राह्यम् अपास्य फल्गु हंसैः यथा क्षीरम् इवाम्बुमध्यात्
Chunks: anantapāram kila śabdaśāstram svalpam tathāyurbahavaśca vighnāḥ sāram tataḥ grāhyam apāsya phalgu haṃsaiḥ yathā kṣīram ivāmbumadhyāt
SH SelectionUoH Analysis

anantapāram kila śabdaśāstram svalpam tathāyurbahavaśca vighnā sāram tata grāhyam apāsya phalgu hasai yathā kīram ivāmbumadhyāt 
ananta
pāram
kila
śabda
śāstram
svalpam
tathā
bahavaḥ
ca
vighnāḥ
sāram
tataḥ
grāhyam
apāsya
phalgu
haṃsaiḥ
yathā
kṣīram
iva
madhyāt
āyuḥ
ambu



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria