Sanskrit Segmenter Summary
इन्पुट्:
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् अभिजग्मुस् ततो भीमम् राजानो भीमशासनात्
वर्णक्रम:
śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram abhijagmus tataḥ bhīmam rājānaḥ bhīmaśāsanāt
✓
SH Selection
✓
UoH Analysis
ś
r
u
t
v
ā
t
u
p
ā
r
th
i
v
ā
ḥ
s
a
r
v
e
d
a
m
a
y
a
n
t
y
ā
ḥ
s
v
a
y
a
ṃ
v
a
r
a
m
a
bh
i
j
a
g
m
u
s
t
a
t
a
ḥ
bh
ī
m
a
m
r
ā
j
ā
n
a
ḥ
bh
ī
m
a
ś
ā
s
a
n
ā
t
श्रुत्वा
✓
तु
✓
पार्थिवाः
✓
सर्वे
✓
दमयन्त्याः
✓
स्वयम्
✓
वरम्
✓
अभिजग्मुः
✓
ततः
✓
भीमम्
✓
राजानः
✓
भीम
✓
शासनात्
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025