Sanskrit Segmenter Summary

Click on to select segment, click on to rule out segment

Click on segment to get its lemma


Sentence: शिक्षा च प्रातिशाख्यं च विरुध्येते परस्परम् शिक्षैव दुर्बलेत्य् आहुः सिंहस्यैव मृगी यथा
Unique SolutionUoH Analysis Mode

śikā ca prātiśākhyam ca virudhyete parasparam śikaiva durbaletyāhu sihasyaiva mgī yathā 
śikṣā
ca
prātiśākhyam
ca
virudhyete
parasparam
śikṣā
durbalā
āhuḥ
siṃhasya
mṛgī
yathā
eva
iti
eva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria