Sanskrit Segmenter Summary
इन्पुट्:
उपायो ऽयं मया दृष्टो निरपायो नरेश्वर येन दोषो न भविता तव राजन् कथं चन
वर्णक्रम:
upāyaḥ ayam mayā_dṛṣṭaḥ nirapāyaḥ nareśvara yena doṣaḥ na bhavitā tava rājan katham cana
✓
SH Selection
✓
UoH Analysis
u
p
ā
y
a
ḥ
a
y
a
m
m
a
y
ā
_
d
ṛ
ṣ
ṭ
a
ḥ
n
i
r
a
p
ā
y
a
ḥ
n
a
r
e
ś
v
a
r
a
y
e
n
a
d
o
ṣ
a
ḥ
n
a
bh
a
v
i
t
ā
t
a
v
a
r
ā
j
a
n
k
a
th
a
m
c
a
n
a
उपायः
✓
अयम्
✓
मया
✓
दृष्टः
✓
निरपायः
✓
नर
✓
येन
✓
दोषः
✓
न
✓
भविता
✓
तव
✓
राजन्
✓
कथम्
✓
चन
✓
ईश्वर
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025