Sanskrit Segmenter Summary
इन्पुट्:
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः विशिष्टाया विशिष्टेन सङ्गमो गुणवान् भवेत्
वर्णक्रम:
tvam cāpi ratnam nārīṇām nareṣu ca nalaḥ varaḥ viśiṣṭāyā_viśiṣṭena saṅgamaḥ guṇavān bhavet
✓
SH Selection
✓
UoH Analysis
t
v
a
m
c
ā
p
i
r
a
t
n
a
m
n
ā
r
ī
ṇ
ā
m
n
a
r
e
ṣ
u
c
a
n
a
l
a
ḥ
v
a
r
a
ḥ
v
i
ś
i
ṣ
ṭ
ā
y
ā
_
v
i
ś
i
ṣ
ṭ
e
n
a
s
a
ṅ
g
a
m
a
ḥ
g
u
ṇ
a
v
ā
n
bh
a
v
e
t
त्वम्
✓
च
✓
रत्नम्
✓
नारीणाम्
✓
नरेषु
✓
च
✓
नलः
✓
वरः
✓
विशिष्टायाः
✓
विशिष्टेन
✓
सङ्गमः
✓
गुणवान्
✓
भवेत्
✓
अपि
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025