Sanskrit Segmenter Summary


Input: तथेत्य् उक्त्वाण्डजः कन्यां विदर्भस्य विशां पते पुनर् आगम्य निषधान् नले सर्वं न्यवेदयत्
Chunks: tathetyuktvāṇḍajaḥ kanyām vidarbhasya viśām pate punaḥ āgamya niṣadhānnale sarvam nyavedayat
SH SelectionUoH Analysis

tathetyuktvāaja kanyām vidarbhasya viśām pate puna āgamya niadhānnale sarvam nyavedayat 
tathā
uktvā
kanyām
vidarbhasya
viśām
pate
punaḥ
āgamya
niṣadhān
nale
sarvam
nyavedayat
iti
aṇḍajaḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria