Sanskrit Segmenter Summary
इन्पुट्:
तथेत्य् उक्त्वाण्डजः कन्यां विदर्भस्य विशां पते पुनर् आगम्य निषधान् नले सर्वं न्यवेदयत्
वर्णक्रम:
tathetyuktvāṇḍajaḥ kanyām vidarbhasya viśām pate punaḥ āgamya niṣadhānnale sarvam nyavedayat
✓
SH Selection
✓
UoH Analysis
t
a
th
e
t
y
u
k
t
v
ā
ṇ
ḍ
a
j
a
ḥ
k
a
n
y
ā
m
v
i
d
a
r
bh
a
s
y
a
v
i
ś
ā
m
p
a
t
e
p
u
n
a
ḥ
ā
g
a
m
y
a
n
i
ṣ
a
dh
ā
n
n
a
l
e
s
a
r
v
a
m
n
y
a
v
e
d
a
y
a
t
तथा
✓
उक्त्वा
✓
कन्याम्
✓
विदर्भस्य
✓
विशाम्
✓
पते
✓
पुनः
✓
आगम्य
✓
निषधान्
✓
नले
✓
सर्वम्
✓
न्यवेदयत्
✓
इति
✓
अण्डजः
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025