Sanskrit Segmenter Summary
इन्पुट्:
तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः शूरः सर्वगुणैर् युक्तः प्रजाकामः स चाप्रजः
वर्णक्रम:
tathaivāsīt vidarbheṣu bhīmaḥ bhīmaparākramaḥ śūraḥ sarvaguṇaiḥ yuktaḥ prajākāmaḥ sa cāprajaḥ
✓
SH Selection
✓
UoH Analysis
t
a
th
ai
v
ā
s
ī
t
v
i
d
a
r
bh
e
ṣ
u
bh
ī
m
a
ḥ
bh
ī
m
a
p
a
r
ā
k
r
a
m
a
ḥ
ś
ū
r
a
ḥ
s
a
r
v
a
g
u
ṇ
ai
ḥ
y
u
k
t
a
ḥ
p
r
a
j
ā
k
ā
m
a
ḥ
s
a
c
ā
p
r
a
j
a
ḥ
तथा
✓
आसीत्
✓
विदर्भेषु
✓
भीमः
✓
भीम
✓
पराक्रमः
✓
शूरः
✓
सर्व
✓
गुणैः
✓
युक्तः
✓
प्रजा
✓
कामः
✓
स
✓
च
✓
एव
✓
अप्रजः
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025