Sanskrit Segmenter Summary
इन्पुट्:
ततस् ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः आसनेभ्यः समुत्पेतुस् तेजसा तस्य धर्षिताः
वर्णक्रम:
tatas tā_naiṣadham dṛṣṭvā sambhrāntāḥ paramāṅganāḥ āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ
✓
SH Selection
✓
UoH Analysis
t
a
t
a
s
t
ā
_
n
ai
ṣ
a
dh
a
m
d
ṛ
ṣ
ṭ
v
ā
s
a
m
bh
r
ā
n
t
ā
ḥ
p
a
r
a
m
ā
ṅ
g
a
n
ā
ḥ
ā
s
a
n
e
bh
y
a
ḥ
s
a
m
u
t
p
e
t
u
s
t
e
j
a
s
ā
t
a
s
y
a
dh
a
r
ṣ
i
t
ā
ḥ
ततः
✓
ताः
✓
नैषधम्
✓
दृष्ट्वा
✓
सम्भ्रान्ताः
✓
परम
✓
आसनेभ्यः
✓
समुत्पेतुः
✓
तेजसा
✓
तस्य
✓
धर्षिताः
✓
अङ्गनाः
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025