Sanskrit Segmenter Summary
इन्पुट्:
ततः सर्वे महाराज सगणाः सहवाहनाः विदर्भान् अभितो जग्मुर् यत्र सर्वे महीक्षितः
वर्णक्रम:
tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ vidarbhān abhitaḥ jagmuḥ yatra sarve mahīkṣitaḥ
✓
SH Selection
✓
UoH Analysis
t
a
t
a
ḥ
s
a
r
v
e
m
a
h
ā
r
ā
j
a
s
a
g
a
ṇ
ā
ḥ
s
a
h
a
v
ā
h
a
n
ā
ḥ
v
i
d
a
r
bh
ā
n
a
bh
i
t
a
ḥ
j
a
g
m
u
ḥ
y
a
t
r
a
s
a
r
v
e
m
a
h
ī
k
ṣ
i
t
a
ḥ
ततः
✓
सर्वे
✓
महा
✓
राज
✓
सगणाः
✓
सह
✓
वाहनाः
✓
विदर्भान्
✓
अभितः
✓
जग्मुः
✓
यत्र
✓
सर्वे
✓
मही
✓
क्षितः
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025