Sanskrit Segmenter Summary
इन्पुट्:
ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनथ
वर्णक्रम:
tataḥ saṅkīrtyamāneṣu rājñām nāmasu bhārata dadarśa bhaimī puruṣānpañca tulyākṛtīnatha
✓
SH Selection
✓
UoH Analysis
t
a
t
a
ḥ
s
a
ṅ
k
ī
r
t
y
a
m
ā
n
e
ṣ
u
r
ā
j
ñ
ā
m
n
ā
m
a
s
u
bh
ā
r
a
t
a
d
a
d
a
r
ś
a
bh
ai
m
ī
p
u
r
u
ṣ
ā
n
p
a
ñ
c
a
t
u
l
y
ā
k
ṛ
t
ī
n
a
th
a
ततः
✓
सङ्कीर्त्यमानेषु
✓
राज्ञाम्
✓
नामसु
✓
भारत
✓
ददर्श
✓
भैमी
✓
पुरुषान्
✓
पञ्च
✓
तुल्य
✓
अथ
✓
आकृतीन्
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025