Sanskrit Segmenter Summary


Input: तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम्
Chunks: tānsamīkṣya tataḥ sarvānnirviśeṣākṛtīnsthitān sandehādatha vaidarbhī nābhyajānānnalam nṛpam
SH SelectionUoH Analysis

tānsamīkya tata sarvānnirviśeāktīnsthitān sandehādatha vaidarbhī nābhyajānānnalam npam 
tān
samīkṣya
tataḥ
sarvān
nirviśeṣa
sthitān
sandehāt
atha
vaidarbhī
na
nalam
nṛpam
ākṛtīn
abhyajānāt



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria