Sanskrit Segmenter Summary


इन्पुट्: तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम्
वर्णक्रम: tānsamīkṣya tataḥ sarvānnirviśeṣākṛtīnsthitān sandehādatha vaidarbhī nābhyajānānnalam nṛpam
SH SelectionUoH Analysis

tānsamīkya tata sarvānnirviśeāktīnsthitān sandehādatha vaidarbhī nābhyajānānnalam npam 
तान्
समीक्ष्य
ततः
सर्वान्
निर्विशेष
स्थितान्
सन्देहात्
अथ
वैदर्भी
नलम्
नृपम्
आकृतीन्
अभ्यजानात्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria