Sanskrit Segmenter Summary
इन्पुट्:
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम्
वर्णक्रम:
tānsamīkṣya tataḥ sarvānnirviśeṣākṛtīnsthitān sandehādatha vaidarbhī nābhyajānānnalam nṛpam
✓
SH Selection
✓
UoH Analysis
t
ā
n
s
a
m
ī
k
ṣ
y
a
t
a
t
a
ḥ
s
a
r
v
ā
n
n
i
r
v
i
ś
e
ṣ
ā
k
ṛ
t
ī
n
s
th
i
t
ā
n
s
a
n
d
e
h
ā
d
a
th
a
v
ai
d
a
r
bh
ī
n
ā
bh
y
a
j
ā
n
ā
n
n
a
l
a
m
n
ṛ
p
a
m
तान्
✓
समीक्ष्य
✓
ततः
✓
सर्वान्
✓
निर्विशेष
✓
स्थितान्
✓
सन्देहात्
✓
अथ
✓
वैदर्भी
✓
न
✓
नलम्
✓
नृपम्
✓
आकृतीन्
✓
अभ्यजानात्
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025