Sanskrit Segmenter Summary


इन्पुट्: तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन
वर्णक्रम: tām ratnabhūtām lokasya prārthayantaḥ mahīkṣitaḥ kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana
SH SelectionUoH Analysis

tām ratnabhūtām lokasya prārthayanta mahīkita kākanti sma viśeea balavtraniūdana 
ताम्
रत्न
भूताम्
लोकस्य
प्रार्थयन्तः
मही
क्षितः
काङ्क्षन्ति
स्म
विशेषेण
बल
वृत्र
निषूदन



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria