Sanskrit Segmenter Summary


Input: सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत नैषधं वरयामास भैमी धर्मेण पाण्डव
Chunks: sā samīkṣya tu tāndevānpuṇyaślokam ca bhārata naiṣadham varayāmāsa bhaimī dharmeṇa pāṇḍava
SH SelectionUoH Analysis

sā samīkya tu tāndevānpuyaślokam ca bhārata naiadham varayāmāsa bhaimī dharmea pāava 
samīkṣya
tu
tān
devān
puṇya
ślokam
ca
bhārata
naiṣadham
varayām
āsa
bhaimī
dharmeṇa
pāṇḍava



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria