Sanskrit Segmenter Summary


इन्पुट्: सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत नैषधं वरयामास भैमी धर्मेण पाण्डव
वर्णक्रम: sā samīkṣya tu tāndevānpuṇyaślokam ca bhārata naiṣadham varayāmāsa bhaimī dharmeṇa pāṇḍava
SH SelectionUoH Analysis

sā samīkya tu tāndevānpuyaślokam ca bhārata naiadham varayāmāsa bhaimī dharmea pāava 
सा
समीक्ष्य
तु
तान्
देवान्
पुण्य
श्लोकम्
भारत
नैषधम्
वरयाम्
आस
भैमी
धर्मेण
पाण्डव



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria