Sanskrit Segmenter Summary


इन्पुट्: प्रशशंसुश् च सुप्रीता नलं ता विस्मयान्विताः न चैनम् अभ्यभाषन्त मनोभिस् त्व् अभ्यचिन्तयन्
वर्णक्रम: praśaśaṃsuḥ ca suprītā_nalam tā_vismayānvitāḥ na cainam abhyabhāṣanta manobhis tvabhyacintayan
SH SelectionUoH Analysis

praśaśasu ca suprītā_nalam tā_vismayānvitā na cainam abhyabhāanta manobhis tvabhyacintayan 
प्रशशंसुः
सुप्रीताः
नलम्
ताः
विस्मय
अभ्यभाषन्त
मनोभिः
तु
अभ्यचिन्तयन्
अन्विताः
एनम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria