Sanskrit Segmenter Summary


Input: प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः ऋते तां पार्थिवसुतां भवतामेव तेजसा
Chunks: praviśantam ca mām tatra na kaściddṛṣṭavānnaraḥ ṛte tām pārthivasutām bhavatāmeva tejasā
SH SelectionUoH Analysis

praviśantam ca mām tatra na kaściddavānnara te tām pārthivasutām bhavatāmeva tejasā 
praviśantam
ca
mām
tatra
na
kaścit
dṛṣṭavān
naraḥ
ṛte
tām
pārthiva
sutām
bhavatā
tejasā
iva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria