Sanskrit Segmenter Summary


इन्पुट्: प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः ऋते तां पार्थिवसुतां भवतामेव तेजसा
वर्णक्रम: praviśantam ca mām tatra na kaściddṛṣṭavānnaraḥ ṛte tām pārthivasutām bhavatāmeva tejasā
SH SelectionUoH Analysis

praviśantam ca mām tatra na kaściddavānnara te tām pārthivasutām bhavatāmeva tejasā 
प्रविशन्तम्
माम्
तत्र
कश्चित्
दृष्टवान्
नरः
ऋते
ताम्
पार्थिव
सुताम्
भवता
मा
तेजसा
इव



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria