Sanskrit Segmenter Summary
इन्पुट्:
नलो ऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् अभ्यगच्छद् अदीनात्मा दमयन्तीम् अनुव्रतः
वर्णक्रम:
nalaḥ api rājā kaunteya śrutvā_rājñām samāgamam abhyagacchat adīnātmā_damayantīm anuvrataḥ
✓
SH Selection
✓
UoH Analysis
n
a
l
a
ḥ
a
p
i
r
ā
j
ā
k
au
n
t
e
y
a
ś
r
u
t
v
ā
_
r
ā
j
ñ
ā
m
s
a
m
ā
g
a
m
a
m
a
bh
y
a
g
a
c
ch
a
t
a
d
ī
n
ā
t
m
ā
_
d
a
m
a
y
a
n
t
ī
m
a
n
u
v
r
a
t
a
ḥ
नलः
✓
अपि
✓
राजा
✓
कौन्तेय
✓
श्रुत्वा
✓
राज्ञाम्
✓
समागमम्
✓
अभ्यगच्छत्
✓
अदीन
✓
दमयन्तीम्
✓
अनुव्रतः
✓
आत्मा
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025