Sanskrit Segmenter Summary
इन्पुट्:
नैषधेनैवमुक्ता सा दमयन्ती वचो ऽब्रवीत् समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा
वर्णक्रम:
naiṣadhenaivamuktā sā_damayantī vacaḥ abravīt samāplutābhyām netrābhyām śokajenātha vāriṇā
✓
SH Selection
✓
UoH Analysis
n
ai
ṣ
a
dh
e
n
ai
v
a
m
u
k
t
ā
s
ā
_
d
a
m
a
y
a
n
t
ī
v
a
c
a
ḥ
a
b
r
a
v
ī
t
s
a
m
ā
p
l
u
t
ā
bh
y
ā
m
n
e
t
r
ā
bh
y
ā
m
ś
o
k
a
j
e
n
ā
th
a
v
ā
r
i
ṇ
ā
नैषधेन
✓
उक्ता
✓
सा
✓
दमयन्ती
✓
वचः
✓
अब्रवीत्
✓
समाप्लुताभ्याम्
✓
नेत्राभ्याम्
✓
शोकजेन
✓
वारिणा
✓
एवम्
✓
अथ
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025