Sanskrit Segmenter Summary
इन्पुट्:
नारदः पर्वतश् चैव महाप्राज्ञौ महाव्रतौ देवराजस्य भवनं विविशाते सुपूजितौ
वर्णक्रम:
nāradaḥ parvataḥ caiva mahāprājñau mahāvratau devarājasya bhavanam viviśāte supūjitau
✓
SH Selection
✓
UoH Analysis
n
ā
r
a
d
a
ḥ
p
a
r
v
a
t
a
ḥ
c
ai
v
a
m
a
h
ā
p
r
ā
j
ñ
au
m
a
h
ā
v
r
a
t
au
d
e
v
a
r
ā
j
a
s
y
a
bh
a
v
a
n
a
m
v
i
v
i
ś
ā
t
e
s
u
p
ū
j
i
t
au
नारदः
✓
पर्वतः
✓
च
✓
महा
✓
प्राज्ञौ
✓
महा
✓
व्रतौ
✓
देव
✓
राजस्य
✓
भवनम्
✓
विविशाते
✓
सुपूजितौ
✓
एव
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025