Sanskrit Segmenter Summary


Input: क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तान् अहम् आगच्छतो महीपालान् अतिथीन् दयितान् मम
Chunks: kva nu te kṣatriyāḥ śūrā_na hi paśyāmi tān aham āgacchataḥ mahīpālān atithīn dayitānmama
SH SelectionUoH Analysis

kva nu te katriyā śūrā_na hi paśyāmi tān aham āgacchata mahīpālān atithīn dayitānmama 
kva
nu
te
kṣatriyāḥ
śūrāḥ
na
hi
paśyāmi
tān
aham
āgacchataḥ
mahī
pālān
atithīn
dayitān
mama



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria