Sanskrit Segmenter Summary
इन्पुट्:
के वै भवन्तः कश् चासौ यस्याहं दूत ईप्सितः किं च तत्र मया कार्यं कथयध्वं यथातथम्
वर्णक्रम:
ke vai bhavantaḥ kaḥ cāsau yasyāham dūta_īpsitaḥ kim ca tatra mayā kāryam kathayadhvam yathātatham
✓
SH Selection
✓
UoH Analysis
k
e
v
ai
bh
a
v
a
n
t
a
ḥ
k
a
ḥ
c
ā
s
au
y
a
s
y
ā
h
a
m
d
ū
t
a
_
ī
p
s
i
t
a
ḥ
k
i
m
c
a
t
a
t
r
a
m
a
y
ā
k
ā
r
y
a
m
k
a
th
a
y
a
dh
v
a
m
y
a
th
ā
t
a
th
a
m
के
✓
वै
✓
भवन्तः
✓
कः
✓
च
✓
यस्य
✓
दूतः
✓
ईप्सितः
✓
किम्
✓
च
✓
तत्र
✓
मया
✓
कार्यम्
✓
कथयध्वम्
✓
यथातथम्
✓
असौ
✓
अहम्
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025