Sanskrit Segmenter Summary
Input:
कथं तु जातसङ्कल्पः स्त्रियम् उत्सहते पुमान् परार्थम् ईदृशं वक्तुं तत् क्षमन्तु महेश्वराः
Chunks:
katham tu jātasaṅkalpaḥ striyam utsahate pumān parārtham īdṛśam vaktum tat kṣamantu maheśvarāḥ
✓
SH Selection
✓
UoH Analysis
k
a
th
a
m
t
u
j
ā
t
a
s
a
ṅ
k
a
l
p
a
ḥ
s
t
r
i
y
a
m
u
t
s
a
h
a
t
e
p
u
m
ā
n
p
a
r
ā
r
th
a
m
ī
d
ṛ
ś
a
m
v
a
k
t
u
m
t
a
t
k
ṣ
a
m
a
n
t
u
m
a
h
e
ś
v
a
r
ā
ḥ
katham
✓
tu
✓
jāta
✓
saṅkalpaḥ
✓
striyam
✓
utsahate
✓
pumān
✓
para
✓
īdṛśam
✓
vaktum
✓
tat
✓
kṣamantu
✓
maheśvarāḥ
✓
artham
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025