Sanskrit Segmenter Summary


इन्पुट्: कथं तु जातसङ्कल्पः स्त्रियम् उत्सहते पुमान् परार्थम् ईदृशं वक्तुं तत् क्षमन्तु महेश्वराः
वर्णक्रम: katham tu jātasaṅkalpaḥ striyam utsahate pumān parārtham īdṛśam vaktum tat kṣamantu maheśvarāḥ
SH SelectionUoH Analysis

katham tu jātasakalpa striyam utsahate pumān parārtham īdśam vaktum tat kamantu maheśvarā 
कथम्
तु
जात
सङ्कल्पः
स्त्रियम्
उत्सहते
पुमान्
पर
ईदृशम्
वक्तुम्
तत्
क्षमन्तु
महेश्वराः
अर्थम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria