Sanskrit Segmenter Summary

Click on to select segment, click on to rule out segment

Click on segment to get its lemma


Sentence: कापालिकाः पाशुपताः शैवाः च सह कारुकैः दृष्टाः चेत् रविम् ईक्षेत स्पृष्टाः चेत् स्नानम् आचरेत्
Unique SolutionUoH Analysis Mode

kāpālikā pāśupatā śaivā ca saha kārukai dā cet ravim īketa spā cet snānam ācaret 
kāpālikāḥ
pāśupatāḥ
śaivāḥ
ca
saha
kārukaiḥ
dṛṣṭāḥ
cet
ravim
īkṣeta
spṛṣṭāḥ
cet
snānam
ācaret



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria