Sanskrit Segmenter Summary

Click on to select segment, click on to rule out segment

Click on segment to get its lemma


Sentence: एकम् हन्यान्न वा हन्यादिषुः क्षिप्तः धनुष्मता प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि
Unique SolutionUoH Analysis Mode

ekam hanyānna vā_hanyādiu kipta dhanumatā prājñena tu mati kiptā_hanyādgarbhagatānapi 
ekam
hanyāt
na
hanyāt
iṣuḥ
kṣiptaḥ
dhanuṣmatā
prājñena
tu
matiḥ
kṣiptā
hanyāt
garbha
gatān
api



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria