Sanskrit Segmenter Summary
Input:
देवैर् महर्षिभिश्चैव साधु साध्विति भारत विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्
Chunks:
devaiḥ maharṣibhiścaiva sādhu sādhviti bhārata vismitairīritaḥ śabdaḥ praśaṃsadbhirnalam nṛpam
✓
SH Selection
✓
UoH Analysis
d
e
v
ai
ḥ
m
a
h
a
r
ṣ
i
bh
i
ś
c
ai
v
a
s
ā
dh
u
s
ā
dh
v
i
t
i
bh
ā
r
a
t
a
v
i
s
m
i
t
ai
r
ī
r
i
t
a
ḥ
ś
a
b
d
a
ḥ
p
r
a
ś
a
ṃ
s
a
d
bh
i
r
n
a
l
a
m
n
ṛ
p
a
m
devaiḥ
✓
maharṣibhiḥ
✓
ca
✓
sādhu
✓
sādhu
✓
iti
✓
bhārata
✓
vismitaiḥ
✓
īritaḥ
✓
śabdaḥ
✓
praśaṃsadbhiḥ
✓
nalam
✓
nṛpam
✓
eva
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025