Sanskrit Segmenter Summary
इन्पुट्:
देवैर् महर्षिभिश्चैव साधु साध्विति भारत विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्
वर्णक्रम:
devaiḥ maharṣibhiścaiva sādhu sādhviti bhārata vismitairīritaḥ śabdaḥ praśaṃsadbhirnalam nṛpam
✓
SH Selection
✓
UoH Analysis
d
e
v
ai
ḥ
m
a
h
a
r
ṣ
i
bh
i
ś
c
ai
v
a
s
ā
dh
u
s
ā
dh
v
i
t
i
bh
ā
r
a
t
a
v
i
s
m
i
t
ai
r
ī
r
i
t
a
ḥ
ś
a
b
d
a
ḥ
p
r
a
ś
a
ṃ
s
a
d
bh
i
r
n
a
l
a
m
n
ṛ
p
a
m
देवैः
✓
महर्षिभिः
✓
च
✓
साधु
✓
साधु
✓
इति
✓
भारत
✓
विस्मितैः
✓
ईरितः
✓
शब्दः
✓
प्रशंसद्भिः
✓
नलम्
✓
नृपम्
✓
एव
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025