Sanskrit Segmenter Summary
इन्पुट्:
दमयन्ती ततो रङ्गं प्रविवेश शुभानना मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च
वर्णक्रम:
damayantī tataḥ raṅgam praviveśa śubhānanā muṣṇantī prabhayā_rājñām cakṣūṃṣi ca manāṃsi ca
✓
SH Selection
✓
UoH Analysis
d
a
m
a
y
a
n
t
ī
t
a
t
a
ḥ
r
a
ṅ
g
a
m
p
r
a
v
i
v
e
ś
a
ś
u
bh
ā
n
a
n
ā
m
u
ṣ
ṇ
a
n
t
ī
p
r
a
bh
a
y
ā
_
r
ā
j
ñ
ā
m
c
a
k
ṣ
ū
ṃ
ṣ
i
c
a
m
a
n
ā
ṃ
s
i
c
a
दमयन्ती
✓
ततः
✓
रङ्गम्
✓
प्रविवेश
✓
शुभ
✓
मुष्णन्ती
✓
प्रभया
✓
राज्ञाम्
✓
चक्षूंषि
✓
च
✓
मनांसि
✓
च
✓
आनना
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025