Sanskrit Segmenter Summary


Input: छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः
Chunks: chāyādvitīyaḥ mlānasragrajaḥsvedasamanvitaḥ bhūmiṣṭhaḥ naiṣadhaścaiva nimeṣeṇa ca sūcitaḥ
SH SelectionUoH Analysis

chāyādvitīya mlānasragrajasvedasamanvita bhūmiṭha naiadhaścaiva nimeea ca sūcita 
chāyā
dvitīyaḥ
mlāna
srak
rajaḥ
sveda
samanvitaḥ
bhūmiṣṭhaḥ
naiṣadhaḥ
ca
nimeṣeṇa
ca
sūcitaḥ
eva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria