Sanskrit Segmenter Summary
इन्पुट्:
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः
वर्णक्रम:
chāyādvitīyaḥ mlānasragrajaḥsvedasamanvitaḥ bhūmiṣṭhaḥ naiṣadhaścaiva nimeṣeṇa ca sūcitaḥ
✓
SH Selection
✓
UoH Analysis
ch
ā
y
ā
d
v
i
t
ī
y
a
ḥ
m
l
ā
n
a
s
r
a
g
r
a
j
a
ḥ
s
v
e
d
a
s
a
m
a
n
v
i
t
a
ḥ
bh
ū
m
i
ṣ
ṭh
a
ḥ
n
ai
ṣ
a
dh
a
ś
c
ai
v
a
n
i
m
e
ṣ
e
ṇ
a
c
a
s
ū
c
i
t
a
ḥ
छाया
✓
द्वितीयः
✓
म्लान
✓
स्रक्
✓
रजः
✓
स्वेद
✓
समन्वितः
✓
भूमिष्ठः
✓
नैषधः
✓
च
✓
निमेषेण
✓
च
✓
सूचितः
✓
एव
✓
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025